Panchmukhi Hanuman Kavach

​ Panchmukhi Hanuman Kavach श्रीगणेशाय नमःॐ श्री पञ्चवदनायाञ्जनेयाय नमःश्री पञ्चमुखहनुमान कवच अस्य श्री पञ्चमुखहनुमन्मन्त्रस्यब्रह्मा ऋषिः।गायत्रीछन्दः।पञ्चमुखविराट् हनुमान्देवता।ह्रीं बीजं।श्रीं शक्तिः।क्रौं कीलकं।क्रूं कवचं।क्रैं अस्त्राय फट्।इति दिग्बन्धः। श्री गरुड़ उवाचअथ ध्यानं प्रवक्ष्यामि श्रृणु सर्वाङ्गसुन्दरी।यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥ पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम्।बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥ पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम्।दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥ अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्।अत्युग्रतेजोवपुषं … Read more