द्वादश पञ्जरिका स्तोत्र
द्वादश पञ्जरिका स्तोत्र एक अत्यंत शक्तिशाली स्तोत्र है जो भगवती दुर्गा की स्तुति में रचा गया है। इसे आदि शंकराचार्य द्वारा रचित माना जाता है। यह स्तोत्र मुख्यतः श्री दुर्गा सप्तशती के अर्जुनोक्तम् के आधार पर है और देवी के विभिन्न रूपों की स्तुति करता है।
द्वादश पञ्जरिका स्तोत्र
मूढ़ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ।।1।।
भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढ़मते ।। (ध्रुवपदम्)
अर्थमनर्थं भावय नित्यं नास्ति तत: सुखलेश: सत्यम् ।
पुत्रादपि धनभाजां भीति: सर्वत्रैषा विहिता नीति: । भज. ।।2।।
का ते कांता कस्ते पुत्र: संसारोऽयमतीव विचित्र: ।
कस्य त्वं क: कुत आयातस्तत्त्वं चिन्तय यदिदं भ्रात: । भज. ।।3।।
मा कुरु धनजनयौवनगर्वं हरति निमेषात्काल: सर्वम् ।
मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा । भज. ।।4।।
कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढास्ते पच्यन्ते नरकनिगूढ़ा: । भज. ।।5।।
सुरमन्दिरतरुमूलनिवास: शय्या भूतलमजिनं वास: ।
सर्वपरिग्रहभोगत्याग: कस्य सुखं न करोति विराग: । भज. ।।6।।
शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसंधौ ।
भव समचित्त: सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् । भज. ।।7।।
त्वयि मयि चान्यत्रैको विष्णुव्र्यर्थं कुप्यसि सर्वसहिष्णु: ।
सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्स्रज भेदाज्ञानम् । भज. ।।8।।
प्राणायामं प्रत्याहारं नित्यानित्यविवेकविचारम् ।
जाप्यसमेतसमाधिविधानं कुर्ववधानं महदवधानम् । भज. ।।9।।
नलिनीदलगतसलिलं तरलं तद्वज्जीवितमतिशय चपलम् ।
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् । भज. ।।10।।
का तेऽष्टादशदेशे चिंता वातुल तव किं नास्ति नियन्ता ।
यस्त्वां हस्ते सुदृढ़निबद्धं बोधयति प्रभवादिविरुद्धम् । भज. ।।11।।
गुरुचरणाम्बुजनिर्भरभक्त: संसारादचिराद्भव मुक्त: ।
सेंद्रियमानसनियमादेवं द्रक्ष्यसि निजह्रदयस्थं देवम् । भज. ।।12।।
द्वादशपंजरिकामय एष: शिष्याणां कथितो ह्रुपदेश: ।
येषां चित्ते नैव विवेकस्ते पच्यन्ते नरकमनेकम् । भज. ।।13।।