Karavalamba Stotram
श्रीलक्ष्मीनृसिंहकरुणारस अथवा करावलम्बस्तोत्रम् श्रीमत्पयोनिधिनिकेतनचक्रपाणेभोगीन्द्रभोगमणिराजितपुण्यमूर्ते ।योगीश शाश्वत शरण्य भवाब्धिपोतलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि-सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।लक्ष्मीलसत्कुचसरोरुहराजहंसलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २॥ संसारघोरगहने चरतो मुरारेमारोग्रभीकरमृगप्रचुरार्दितस्य । var मृगप्रवरर्धितस्यआर्तस्य मत्सरनिदाघसुदुःखितस्य var निधाघनिपीडतस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३॥ संसारकूपमतिघोरमगाधमूलंसम्प्राप्य दुःखशतसर्पसमाकुलस्य ।दीनस्य देव कृपया पदमागतस्य var शरणागतस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४॥ संसारसागरविशालकरालकाल-नक्रग्रहग्रसितनिग्रहविग्रहस्य । var ग्रहग्रसनव्यग्रस्य रागनिचयोर्मिनिपीडितस्य var रागलसदूर्नमिनिलक्ष्मीनृसिंह मम … Read more